दस् धातुरूपाणि - दसँ दर्शनदंशनयोः इत्यप्येके - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दासयाञ्चक्रे / दासयांचक्रे / दासयाम्बभूवे / दासयांबभूवे / दासयामाहे
दासयाञ्चक्राते / दासयांचक्राते / दासयाम्बभूवाते / दासयांबभूवाते / दासयामासाते
दासयाञ्चक्रिरे / दासयांचक्रिरे / दासयाम्बभूविरे / दासयांबभूविरे / दासयामासिरे
मध्यम
दासयाञ्चकृषे / दासयांचकृषे / दासयाम्बभूविषे / दासयांबभूविषे / दासयामासिषे
दासयाञ्चक्राथे / दासयांचक्राथे / दासयाम्बभूवाथे / दासयांबभूवाथे / दासयामासाथे
दासयाञ्चकृढ्वे / दासयांचकृढ्वे / दासयाम्बभूविध्वे / दासयांबभूविध्वे / दासयाम्बभूविढ्वे / दासयांबभूविढ्वे / दासयामासिध्वे
उत्तम
दासयाञ्चक्रे / दासयांचक्रे / दासयाम्बभूवे / दासयांबभूवे / दासयामाहे
दासयाञ्चकृवहे / दासयांचकृवहे / दासयाम्बभूविवहे / दासयांबभूविवहे / दासयामासिवहे
दासयाञ्चकृमहे / दासयांचकृमहे / दासयाम्बभूविमहे / दासयांबभूविमहे / दासयामासिमहे