दस् धातुरूपाणि - दसँ दर्शनदंशनयोः इत्यप्येके - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दासिषीष्ट / दासयिषीष्ट
दासिषीयास्ताम् / दासयिषीयास्ताम्
दासिषीरन् / दासयिषीरन्
मध्यम
दासिषीष्ठाः / दासयिषीष्ठाः
दासिषीयास्थाम् / दासयिषीयास्थाम्
दासिषीध्वम् / दासयिषीढ्वम् / दासयिषीध्वम्
उत्तम
दासिषीय / दासयिषीय
दासिषीवहि / दासयिषीवहि
दासिषीमहि / दासयिषीमहि