दस् धातुरूपाणि - दसँ दर्शनदंशनयोः इत्यप्येके - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दासयाञ्चक्रे / दासयांचक्रे / दासयाम्बभूव / दासयांबभूव / दासयामास
दासयाञ्चक्राते / दासयांचक्राते / दासयाम्बभूवतुः / दासयांबभूवतुः / दासयामासतुः
दासयाञ्चक्रिरे / दासयांचक्रिरे / दासयाम्बभूवुः / दासयांबभूवुः / दासयामासुः
मध्यम
दासयाञ्चकृषे / दासयांचकृषे / दासयाम्बभूविथ / दासयांबभूविथ / दासयामासिथ
दासयाञ्चक्राथे / दासयांचक्राथे / दासयाम्बभूवथुः / दासयांबभूवथुः / दासयामासथुः
दासयाञ्चकृढ्वे / दासयांचकृढ्वे / दासयाम्बभूव / दासयांबभूव / दासयामास
उत्तम
दासयाञ्चक्रे / दासयांचक्रे / दासयाम्बभूव / दासयांबभूव / दासयामास
दासयाञ्चकृवहे / दासयांचकृवहे / दासयाम्बभूविव / दासयांबभूविव / दासयामासिव
दासयाञ्चकृमहे / दासयांचकृमहे / दासयाम्बभूविम / दासयांबभूविम / दासयामासिम