दल् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

दलँ विशरणे मित् इति भोजः १९२९ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दल्यात् / दल्याद्
दल्यास्ताम्
दल्यासुः
मध्यम
दल्याः
दल्यास्तम्
दल्यास्त
उत्तम
दल्यासम्
दल्यास्व
दल्यास्म