दल् धातुरूपाणि - दलँ विदारणे मित् इति भोजः १९२९ - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दलयेत / दालयेत / दलेत
दलयेयाताम् / दालयेयाताम् / दलेयाताम्
दलयेरन् / दालयेरन् / दलेरन्
मध्यम
दलयेथाः / दालयेथाः / दलेथाः
दलयेयाथाम् / दालयेयाथाम् / दलेयाथाम्
दलयेध्वम् / दालयेध्वम् / दलेध्वम्
उत्तम
दलयेय / दालयेय / दलेय
दलयेवहि / दालयेवहि / दलेवहि
दलयेमहि / दालयेमहि / दलेमहि