दल् धातुरूपाणि - दलँ विदारणे मित् इति भोजः १९२९ - चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दलयति / दालयति / दलति
दलयतः / दालयतः / दलतः
दलयन्ति / दालयन्ति / दलन्ति
मध्यम
दलयसि / दालयसि / दलसि
दलयथः / दालयथः / दलथः
दलयथ / दालयथ / दलथ
उत्तम
दलयामि / दालयामि / दलामि
दलयावः / दालयावः / दलावः
दलयामः / दालयामः / दलामः