दरिद्रा धातुरूपाणि - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

दरिद्रा दुर्गतौ - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अदरिद्रि / अदरिद्रायि
अदरिद्रिषाताम् / अदरिद्रायिषाताम्
अदरिद्रिषत / अदरिद्रायिषत
मध्यम
अदरिद्रिष्ठाः / अदरिद्रायिष्ठाः
अदरिद्रिषाथाम् / अदरिद्रायिषाथाम्
अदरिद्रिढ्वम् / अदरिद्रिध्वम् / अदरिद्रायिढ्वम् / अदरिद्रायिध्वम्
उत्तम
अदरिद्रिषि / अदरिद्रायिषि
अदरिद्रिष्वहि / अदरिद्रायिष्वहि
अदरिद्रिष्महि / अदरिद्रायिष्महि