दरिद्रा धातुरूपाणि - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्

दरिद्रा दुर्गतौ - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दरिद्राञ्चक्रे / दरिद्रांचक्रे / दरिद्राम्बभूवे / दरिद्रांबभूवे / दरिद्रामाहे / ददरिद्रे
दरिद्राञ्चक्राते / दरिद्रांचक्राते / दरिद्राम्बभूवाते / दरिद्रांबभूवाते / दरिद्रामासाते / ददरिद्राते
दरिद्राञ्चक्रिरे / दरिद्रांचक्रिरे / दरिद्राम्बभूविरे / दरिद्रांबभूविरे / दरिद्रामासिरे / ददरिद्रिरे
मध्यम
दरिद्राञ्चकृषे / दरिद्रांचकृषे / दरिद्राम्बभूविषे / दरिद्रांबभूविषे / दरिद्रामासिषे / ददरिद्रिषे
दरिद्राञ्चक्राथे / दरिद्रांचक्राथे / दरिद्राम्बभूवाथे / दरिद्रांबभूवाथे / दरिद्रामासाथे / ददरिद्राथे
दरिद्राञ्चकृढ्वे / दरिद्रांचकृढ्वे / दरिद्राम्बभूविध्वे / दरिद्रांबभूविध्वे / दरिद्राम्बभूविढ्वे / दरिद्रांबभूविढ्वे / दरिद्रामासिध्वे / ददरिद्रिढ्वे / ददरिद्रिध्वे
उत्तम
दरिद्राञ्चक्रे / दरिद्रांचक्रे / दरिद्राम्बभूवे / दरिद्रांबभूवे / दरिद्रामाहे / ददरिद्रे
दरिद्राञ्चकृवहे / दरिद्रांचकृवहे / दरिद्राम्बभूविवहे / दरिद्रांबभूविवहे / दरिद्रामासिवहे / ददरिद्रिवहे
दरिद्राञ्चकृमहे / दरिद्रांचकृमहे / दरिद्राम्बभूविमहे / दरिद्रांबभूविमहे / दरिद्रामासिमहे / ददरिद्रिमहे