दरिद्रा धातुरूपाणि - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

दरिद्रा दुर्गतौ - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दरिद्राञ्चकार / दरिद्रांचकार / दरिद्राम्बभूव / दरिद्रांबभूव / दरिद्रामास / ददरिद्रौ
दरिद्राञ्चक्रतुः / दरिद्रांचक्रतुः / दरिद्राम्बभूवतुः / दरिद्रांबभूवतुः / दरिद्रामासतुः / ददरिद्रतुः
दरिद्राञ्चक्रुः / दरिद्रांचक्रुः / दरिद्राम्बभूवुः / दरिद्रांबभूवुः / दरिद्रामासुः / ददरिद्रुः
मध्यम
दरिद्राञ्चकर्थ / दरिद्रांचकर्थ / दरिद्राम्बभूविथ / दरिद्रांबभूविथ / दरिद्रामासिथ / ददरिद्रिथ
दरिद्राञ्चक्रथुः / दरिद्रांचक्रथुः / दरिद्राम्बभूवथुः / दरिद्रांबभूवथुः / दरिद्रामासथुः / ददरिद्रथुः
दरिद्राञ्चक्र / दरिद्रांचक्र / दरिद्राम्बभूव / दरिद्रांबभूव / दरिद्रामास / ददरिद्र
उत्तम
दरिद्राञ्चकर / दरिद्रांचकर / दरिद्राञ्चकार / दरिद्रांचकार / दरिद्राम्बभूव / दरिद्रांबभूव / दरिद्रामास / ददरिद्रौ
दरिद्राञ्चकृव / दरिद्रांचकृव / दरिद्राम्बभूविव / दरिद्रांबभूविव / दरिद्रामासिव / ददरिद्रिव
दरिद्राञ्चकृम / दरिद्रांचकृम / दरिद्राम्बभूविम / दरिद्रांबभूविम / दरिद्रामासिम / ददरिद्रिम