दरिद्रा धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

दरिद्रा दुर्गतौ - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दरिद्र्यात् / दरिद्र्याद्
दरिद्र्यास्ताम्
दरिद्र्यासुः
मध्यम
दरिद्र्याः
दरिद्र्यास्तम्
दरिद्र्यास्त
उत्तम
दरिद्र्यासम्
दरिद्र्यास्व
दरिद्र्यास्म