दघ् धातुरूपाणि - दघँ घातने पालने च - स्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
दघ्यात् / दघ्याद्
दघ्यास्ताम्
दघ्यासुः
मध्यम
दघ्याः
दघ्यास्तम्
दघ्यास्त
उत्तम
दघ्यासम्
दघ्यास्व
दघ्यास्म