थुर्व् धातुरूपाणि - थुर्वी हिंसार्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
थुर्वीयेत
थुर्वीयेयाताम्
थुर्वीयेरन्
मध्यम
थुर्वीयेथाः
थुर्वीयेयाथाम्
थुर्वीयेध्वम्
उत्तम
थुर्वीयेय
थुर्वीयेवहि
थुर्वीयेमहि