थुर्व् धातुरूपाणि - थुर्वी हिंसार्थः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अथुर्वायिष्यत / अथुर्वयिष्यत
अथुर्वायिष्येताम् / अथुर्वयिष्येताम्
अथुर्वायिष्यन्त / अथुर्वयिष्यन्त
मध्यम
अथुर्वायिष्यथाः / अथुर्वयिष्यथाः
अथुर्वायिष्येथाम् / अथुर्वयिष्येथाम्
अथुर्वायिष्यध्वम् / अथुर्वयिष्यध्वम्
उत्तम
अथुर्वायिष्ये / अथुर्वयिष्ये
अथुर्वायिष्यावहि / अथुर्वयिष्यावहि
अथुर्वायिष्यामहि / अथुर्वयिष्यामहि