थुर्व् धातुरूपाणि - थुर्वी हिंसार्थः - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अथुर्वायि
अथुर्वायिषाताम् / अथुर्वयिषाताम्
अथुर्वायिषत / अथुर्वयिषत
मध्यम
अथुर्वायिष्ठाः / अथुर्वयिष्ठाः
अथुर्वायिषाथाम् / अथुर्वयिषाथाम्
अथुर्वायिढ्वम् / अथुर्वायिध्वम् / अथुर्वयिढ्वम् / अथुर्वयिध्वम्
उत्तम
अथुर्वायिषि / अथुर्वयिषि
अथुर्वायिष्वहि / अथुर्वयिष्वहि
अथुर्वायिष्महि / अथुर्वयिष्महि