थुर्व् धातुरूपाणि - थुर्वी हिंसार्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
थुर्वायिषीष्ट / थुर्वयिषीष्ट
थुर्वायिषीयास्ताम् / थुर्वयिषीयास्ताम्
थुर्वायिषीरन् / थुर्वयिषीरन्
मध्यम
थुर्वायिषीष्ठाः / थुर्वयिषीष्ठाः
थुर्वायिषीयास्थाम् / थुर्वयिषीयास्थाम्
थुर्वायिषीढ्वम् / थुर्वायिषीध्वम् / थुर्वयिषीढ्वम् / थुर्वयिषीध्वम्
उत्तम
थुर्वायिषीय / थुर्वयिषीय
थुर्वायिषीवहि / थुर्वयिषीवहि
थुर्वायिषीमहि / थुर्वयिषीमहि