थुर्व् धातुरूपाणि - थुर्वी हिंसार्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
थुर्वयेत् / थुर्वयेद्
थुर्वयेताम्
थुर्वयेयुः
मध्यम
थुर्वयेः
थुर्वयेतम्
थुर्वयेत
उत्तम
थुर्वयेयम्
थुर्वयेव
थुर्वयेम