थुर्व् धातुरूपाणि - थुर्वी हिंसार्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
थुर्वीयात् / थुर्वीयाद्
थुर्वीयास्ताम्
थुर्वीयासुः
मध्यम
थुर्वीयाः
थुर्वीयास्तम्
थुर्वीयास्त
उत्तम
थुर्वीयासम्
थुर्वीयास्व
थुर्वीयास्म