त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्वङ्ग्यताम्
त्वङ्ग्येताम्
त्वङ्ग्यन्ताम्
मध्यम
त्वङ्ग्यस्व
त्वङ्ग्येथाम्
त्वङ्ग्यध्वम्
उत्तम
त्वङ्ग्यै
त्वङ्ग्यावहै
त्वङ्ग्यामहै