त्रस् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

त्रसीँ उद्वेगे - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रस्यतात् / त्रस्यताद् / त्रसतात् / त्रसताद् / त्रस्यतु / त्रसतु
त्रस्यताम् / त्रसताम्
त्रस्यन्तु / त्रसन्तु
मध्यम
त्रस्यतात् / त्रस्यताद् / त्रसतात् / त्रसताद् / त्रस्य / त्रस
त्रस्यतम् / त्रसतम्
त्रस्यत / त्रसत
उत्तम
त्रस्यानि / त्रसानि
त्रस्याव / त्रसाव
त्रस्याम / त्रसाम