त्रस् धातुरूपाणि - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्

त्रसीँ उद्वेगे - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रस्यति / त्रसति
त्रस्यतः / त्रसतः
त्रस्यन्ति / त्रसन्ति
मध्यम
त्रस्यसि / त्रससि
त्रस्यथः / त्रसथः
त्रस्यथ / त्रसथ
उत्तम
त्रस्यामि / त्रसामि
त्रस्यावः / त्रसावः
त्रस्यामः / त्रसामः