त्रप् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

त्रपूँष् लज्जायाम् मित् इति भोजः ०९३४ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रपिता / त्रप्ता
त्रपितारौ / त्रप्तारौ
त्रपितारः / त्रप्तारः
मध्यम
त्रपितासे / त्रप्तासे
त्रपितासाथे / त्रप्तासाथे
त्रपिताध्वे / त्रप्ताध्वे
उत्तम
त्रपिताहे / त्रप्ताहे
त्रपितास्वहे / त्रप्तास्वहे
त्रपितास्महे / त्रप्तास्महे