त्रप् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्

त्रपूँष् लज्जायाम् मित् इति भोजः ०९३४ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रपिष्यते / त्रप्स्यते
त्रपिष्येते / त्रप्स्येते
त्रपिष्यन्ते / त्रप्स्यन्ते
मध्यम
त्रपिष्यसे / त्रप्स्यसे
त्रपिष्येथे / त्रप्स्येथे
त्रपिष्यध्वे / त्रप्स्यध्वे
उत्तम
त्रपिष्ये / त्रप्स्ये
त्रपिष्यावहे / त्रप्स्यावहे
त्रपिष्यामहे / त्रप्स्यामहे