त्रप् धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्

त्रपूँष् लज्जायाम् मित् इति भोजः ०९३४ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्रपिष्यत / अत्रप्स्यत
अत्रपिष्येताम् / अत्रप्स्येताम्
अत्रपिष्यन्त / अत्रप्स्यन्त
मध्यम
अत्रपिष्यथाः / अत्रप्स्यथाः
अत्रपिष्येथाम् / अत्रप्स्येथाम्
अत्रपिष्यध्वम् / अत्रप्स्यध्वम्
उत्तम
अत्रपिष्ये / अत्रप्स्ये
अत्रपिष्यावहि / अत्रप्स्यावहि
अत्रपिष्यामहि / अत्रप्स्यामहि