त्रप् धातुरूपाणि - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्

त्रपूँष् लज्जायाम् मित् इति भोजः ०९३४ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्रपिष्ट / अत्रप्त
अत्रपिषाताम् / अत्रप्साताम्
अत्रपिषत / अत्रप्सत
मध्यम
अत्रपिष्ठाः / अत्रप्थाः
अत्रपिषाथाम् / अत्रप्साथाम्
अत्रपिढ्वम् / अत्रब्ध्वम्
उत्तम
अत्रपिषि / अत्रप्सि
अत्रपिष्वहि / अत्रप्स्वहि
अत्रपिष्महि / अत्रप्स्महि