त्रङ्ग् + णिच् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्रङ्गिष्यत / अत्रङ्गयिष्यत
अत्रङ्गिष्येताम् / अत्रङ्गयिष्येताम्
अत्रङ्गिष्यन्त / अत्रङ्गयिष्यन्त
मध्यम
अत्रङ्गिष्यथाः / अत्रङ्गयिष्यथाः
अत्रङ्गिष्येथाम् / अत्रङ्गयिष्येथाम्
अत्रङ्गिष्यध्वम् / अत्रङ्गयिष्यध्वम्
उत्तम
अत्रङ्गिष्ये / अत्रङ्गयिष्ये
अत्रङ्गिष्यावहि / अत्रङ्गयिष्यावहि
अत्रङ्गिष्यामहि / अत्रङ्गयिष्यामहि