त्रङ्ग् + णिच् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रङ्गिता / त्रङ्गयिता
त्रङ्गितारौ / त्रङ्गयितारौ
त्रङ्गितारः / त्रङ्गयितारः
मध्यम
त्रङ्गितासे / त्रङ्गयितासे
त्रङ्गितासाथे / त्रङ्गयितासाथे
त्रङ्गिताध्वे / त्रङ्गयिताध्वे
उत्तम
त्रङ्गिताहे / त्रङ्गयिताहे
त्रङ्गितास्वहे / त्रङ्गयितास्वहे
त्रङ्गितास्महे / त्रङ्गयितास्महे