त्रङ्ग् + णिच् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रङ्गयाञ्चक्रे / त्रङ्गयांचक्रे / त्रङ्गयाम्बभूवे / त्रङ्गयांबभूवे / त्रङ्गयामाहे
त्रङ्गयाञ्चक्राते / त्रङ्गयांचक्राते / त्रङ्गयाम्बभूवाते / त्रङ्गयांबभूवाते / त्रङ्गयामासाते
त्रङ्गयाञ्चक्रिरे / त्रङ्गयांचक्रिरे / त्रङ्गयाम्बभूविरे / त्रङ्गयांबभूविरे / त्रङ्गयामासिरे
मध्यम
त्रङ्गयाञ्चकृषे / त्रङ्गयांचकृषे / त्रङ्गयाम्बभूविषे / त्रङ्गयांबभूविषे / त्रङ्गयामासिषे
त्रङ्गयाञ्चक्राथे / त्रङ्गयांचक्राथे / त्रङ्गयाम्बभूवाथे / त्रङ्गयांबभूवाथे / त्रङ्गयामासाथे
त्रङ्गयाञ्चकृढ्वे / त्रङ्गयांचकृढ्वे / त्रङ्गयाम्बभूविध्वे / त्रङ्गयांबभूविध्वे / त्रङ्गयाम्बभूविढ्वे / त्रङ्गयांबभूविढ्वे / त्रङ्गयामासिध्वे
उत्तम
त्रङ्गयाञ्चक्रे / त्रङ्गयांचक्रे / त्रङ्गयाम्बभूवे / त्रङ्गयांबभूवे / त्रङ्गयामाहे
त्रङ्गयाञ्चकृवहे / त्रङ्गयांचकृवहे / त्रङ्गयाम्बभूविवहे / त्रङ्गयांबभूविवहे / त्रङ्गयामासिवहे
त्रङ्गयाञ्चकृमहे / त्रङ्गयांचकृमहे / त्रङ्गयाम्बभूविमहे / त्रङ्गयांबभूविमहे / त्रङ्गयामासिमहे