त्रङ्ग् + णिच् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रङ्गयते
त्रङ्गयेते
त्रङ्गयन्ते
मध्यम
त्रङ्गयसे
त्रङ्गयेथे
त्रङ्गयध्वे
उत्तम
त्रङ्गये
त्रङ्गयावहे
त्रङ्गयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रङ्गयाञ्चक्रे / त्रङ्गयांचक्रे / त्रङ्गयाम्बभूव / त्रङ्गयांबभूव / त्रङ्गयामास
त्रङ्गयाञ्चक्राते / त्रङ्गयांचक्राते / त्रङ्गयाम्बभूवतुः / त्रङ्गयांबभूवतुः / त्रङ्गयामासतुः
त्रङ्गयाञ्चक्रिरे / त्रङ्गयांचक्रिरे / त्रङ्गयाम्बभूवुः / त्रङ्गयांबभूवुः / त्रङ्गयामासुः
मध्यम
त्रङ्गयाञ्चकृषे / त्रङ्गयांचकृषे / त्रङ्गयाम्बभूविथ / त्रङ्गयांबभूविथ / त्रङ्गयामासिथ
त्रङ्गयाञ्चक्राथे / त्रङ्गयांचक्राथे / त्रङ्गयाम्बभूवथुः / त्रङ्गयांबभूवथुः / त्रङ्गयामासथुः
त्रङ्गयाञ्चकृढ्वे / त्रङ्गयांचकृढ्वे / त्रङ्गयाम्बभूव / त्रङ्गयांबभूव / त्रङ्गयामास
उत्तम
त्रङ्गयाञ्चक्रे / त्रङ्गयांचक्रे / त्रङ्गयाम्बभूव / त्रङ्गयांबभूव / त्रङ्गयामास
त्रङ्गयाञ्चकृवहे / त्रङ्गयांचकृवहे / त्रङ्गयाम्बभूविव / त्रङ्गयांबभूविव / त्रङ्गयामासिव
त्रङ्गयाञ्चकृमहे / त्रङ्गयांचकृमहे / त्रङ्गयाम्बभूविम / त्रङ्गयांबभूविम / त्रङ्गयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रङ्गयिता
त्रङ्गयितारौ
त्रङ्गयितारः
मध्यम
त्रङ्गयितासे
त्रङ्गयितासाथे
त्रङ्गयिताध्वे
उत्तम
त्रङ्गयिताहे
त्रङ्गयितास्वहे
त्रङ्गयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रङ्गयिष्यते
त्रङ्गयिष्येते
त्रङ्गयिष्यन्ते
मध्यम
त्रङ्गयिष्यसे
त्रङ्गयिष्येथे
त्रङ्गयिष्यध्वे
उत्तम
त्रङ्गयिष्ये
त्रङ्गयिष्यावहे
त्रङ्गयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
त्रङ्गयताम्
त्रङ्गयेताम्
त्रङ्गयन्ताम्
मध्यम
त्रङ्गयस्व
त्रङ्गयेथाम्
त्रङ्गयध्वम्
उत्तम
त्रङ्गयै
त्रङ्गयावहै
त्रङ्गयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रङ्गयत
अत्रङ्गयेताम्
अत्रङ्गयन्त
मध्यम
अत्रङ्गयथाः
अत्रङ्गयेथाम्
अत्रङ्गयध्वम्
उत्तम
अत्रङ्गये
अत्रङ्गयावहि
अत्रङ्गयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
त्रङ्गयेत
त्रङ्गयेयाताम्
त्रङ्गयेरन्
मध्यम
त्रङ्गयेथाः
त्रङ्गयेयाथाम्
त्रङ्गयेध्वम्
उत्तम
त्रङ्गयेय
त्रङ्गयेवहि
त्रङ्गयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
त्रङ्गयिषीष्ट
त्रङ्गयिषीयास्ताम्
त्रङ्गयिषीरन्
मध्यम
त्रङ्गयिषीष्ठाः
त्रङ्गयिषीयास्थाम्
त्रङ्गयिषीढ्वम् / त्रङ्गयिषीध्वम्
उत्तम
त्रङ्गयिषीय
त्रङ्गयिषीवहि
त्रङ्गयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतत्रङ्गत
अतत्रङ्गेताम्
अतत्रङ्गन्त
मध्यम
अतत्रङ्गथाः
अतत्रङ्गेथाम्
अतत्रङ्गध्वम्
उत्तम
अतत्रङ्गे
अतत्रङ्गावहि
अतत्रङ्गामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अत्रङ्गयिष्यत
अत्रङ्गयिष्येताम्
अत्रङ्गयिष्यन्त
मध्यम
अत्रङ्गयिष्यथाः
अत्रङ्गयिष्येथाम्
अत्रङ्गयिष्यध्वम्
उत्तम
अत्रङ्गयिष्ये
अत्रङ्गयिष्यावहि
अत्रङ्गयिष्यामहि