त्रङ्ग् + णिच् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रङ्गयेत् / त्रङ्गयेद्
त्रङ्गयेताम्
त्रङ्गयेयुः
मध्यम
त्रङ्गयेः
त्रङ्गयेतम्
त्रङ्गयेत
उत्तम
त्रङ्गयेयम्
त्रङ्गयेव
त्रङ्गयेम