त्रङ्ग् + णिच् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रङ्गयेत
त्रङ्गयेयाताम्
त्रङ्गयेरन्
मध्यम
त्रङ्गयेथाः
त्रङ्गयेयाथाम्
त्रङ्गयेध्वम्
उत्तम
त्रङ्गयेय
त्रङ्गयेवहि
त्रङ्गयेमहि