त्रङ्ग् + णिच् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रङ्गयतात् / त्रङ्गयताद् / त्रङ्गयतु
त्रङ्गयताम्
त्रङ्गयन्तु
मध्यम
त्रङ्गयतात् / त्रङ्गयताद् / त्रङ्गय
त्रङ्गयतम्
त्रङ्गयत
उत्तम
त्रङ्गयाणि
त्रङ्गयाव
त्रङ्गयाम