त्रङ्ग् + णिच् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रङ्गयिष्यते
त्रङ्गयिष्येते
त्रङ्गयिष्यन्ते
मध्यम
त्रङ्गयिष्यसे
त्रङ्गयिष्येथे
त्रङ्गयिष्यध्वे
उत्तम
त्रङ्गयिष्ये
त्रङ्गयिष्यावहे
त्रङ्गयिष्यामहे