त्रङ्ग् + णिच् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रङ्गयिता
त्रङ्गयितारौ
त्रङ्गयितारः
मध्यम
त्रङ्गयितासि
त्रङ्गयितास्थः
त्रङ्गयितास्थ
उत्तम
त्रङ्गयितास्मि
त्रङ्गयितास्वः
त्रङ्गयितास्मः