त्रङ्ग् + णिच् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रङ्गयाञ्चकार / त्रङ्गयांचकार / त्रङ्गयाम्बभूव / त्रङ्गयांबभूव / त्रङ्गयामास
त्रङ्गयाञ्चक्रतुः / त्रङ्गयांचक्रतुः / त्रङ्गयाम्बभूवतुः / त्रङ्गयांबभूवतुः / त्रङ्गयामासतुः
त्रङ्गयाञ्चक्रुः / त्रङ्गयांचक्रुः / त्रङ्गयाम्बभूवुः / त्रङ्गयांबभूवुः / त्रङ्गयामासुः
मध्यम
त्रङ्गयाञ्चकर्थ / त्रङ्गयांचकर्थ / त्रङ्गयाम्बभूविथ / त्रङ्गयांबभूविथ / त्रङ्गयामासिथ
त्रङ्गयाञ्चक्रथुः / त्रङ्गयांचक्रथुः / त्रङ्गयाम्बभूवथुः / त्रङ्गयांबभूवथुः / त्रङ्गयामासथुः
त्रङ्गयाञ्चक्र / त्रङ्गयांचक्र / त्रङ्गयाम्बभूव / त्रङ्गयांबभूव / त्रङ्गयामास
उत्तम
त्रङ्गयाञ्चकर / त्रङ्गयांचकर / त्रङ्गयाञ्चकार / त्रङ्गयांचकार / त्रङ्गयाम्बभूव / त्रङ्गयांबभूव / त्रङ्गयामास
त्रङ्गयाञ्चकृव / त्रङ्गयांचकृव / त्रङ्गयाम्बभूविव / त्रङ्गयांबभूविव / त्रङ्गयामासिव
त्रङ्गयाञ्चकृम / त्रङ्गयांचकृम / त्रङ्गयाम्बभूविम / त्रङ्गयांबभूविम / त्रङ्गयामासिम