त्रङ्ग् + णिच् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रङ्गयाञ्चक्रे / त्रङ्गयांचक्रे / त्रङ्गयाम्बभूव / त्रङ्गयांबभूव / त्रङ्गयामास
त्रङ्गयाञ्चक्राते / त्रङ्गयांचक्राते / त्रङ्गयाम्बभूवतुः / त्रङ्गयांबभूवतुः / त्रङ्गयामासतुः
त्रङ्गयाञ्चक्रिरे / त्रङ्गयांचक्रिरे / त्रङ्गयाम्बभूवुः / त्रङ्गयांबभूवुः / त्रङ्गयामासुः
मध्यम
त्रङ्गयाञ्चकृषे / त्रङ्गयांचकृषे / त्रङ्गयाम्बभूविथ / त्रङ्गयांबभूविथ / त्रङ्गयामासिथ
त्रङ्गयाञ्चक्राथे / त्रङ्गयांचक्राथे / त्रङ्गयाम्बभूवथुः / त्रङ्गयांबभूवथुः / त्रङ्गयामासथुः
त्रङ्गयाञ्चकृढ्वे / त्रङ्गयांचकृढ्वे / त्रङ्गयाम्बभूव / त्रङ्गयांबभूव / त्रङ्गयामास
उत्तम
त्रङ्गयाञ्चक्रे / त्रङ्गयांचक्रे / त्रङ्गयाम्बभूव / त्रङ्गयांबभूव / त्रङ्गयामास
त्रङ्गयाञ्चकृवहे / त्रङ्गयांचकृवहे / त्रङ्गयाम्बभूविव / त्रङ्गयांबभूविव / त्रङ्गयामासिव
त्रङ्गयाञ्चकृमहे / त्रङ्गयांचकृमहे / त्रङ्गयाम्बभूविम / त्रङ्गयांबभूविम / त्रङ्गयामासिम