त्रङ्ग् + णिच् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रङ्गयति
त्रङ्गयतः
त्रङ्गयन्ति
मध्यम
त्रङ्गयसि
त्रङ्गयथः
त्रङ्गयथ
उत्तम
त्रङ्गयामि
त्रङ्गयावः
त्रङ्गयामः