त्रङ्ग् + णिच् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रङ्गयते
त्रङ्गयेते
त्रङ्गयन्ते
मध्यम
त्रङ्गयसे
त्रङ्गयेथे
त्रङ्गयध्वे
उत्तम
त्रङ्गये
त्रङ्गयावहे
त्रङ्गयामहे