त्रङ्ग् + णिच् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्रङ्गयत् / अत्रङ्गयद्
अत्रङ्गयताम्
अत्रङ्गयन्
मध्यम
अत्रङ्गयः
अत्रङ्गयतम्
अत्रङ्गयत
उत्तम
अत्रङ्गयम्
अत्रङ्गयाव
अत्रङ्गयाम