त्रङ्ग् + णिच् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अत्रङ्गयत
अत्रङ्गयेताम्
अत्रङ्गयन्त
मध्यम
अत्रङ्गयथाः
अत्रङ्गयेथाम्
अत्रङ्गयध्वम्
उत्तम
अत्रङ्गये
अत्रङ्गयावहि
अत्रङ्गयामहि