त्रङ्ग् + णिच् धातुरूपाणि - त्रगिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
त्रङ्गयिषीष्ट
त्रङ्गयिषीयास्ताम्
त्रङ्गयिषीरन्
मध्यम
त्रङ्गयिषीष्ठाः
त्रङ्गयिषीयास्थाम्
त्रङ्गयिषीढ्वम् / त्रङ्गयिषीध्वम्
उत्तम
त्रङ्गयिषीय
त्रङ्गयिषीवहि
त्रङ्गयिषीमहि