तॄ धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

तॄ प्लवनतरणयोः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तरीता / तरिता
तरीतारौ / तरितारौ
तरीतारः / तरितारः
मध्यम
तरीतासि / तरितासि
तरीतास्थः / तरितास्थः
तरीतास्थ / तरितास्थ
उत्तम
तरीतास्मि / तरितास्मि
तरीतास्वः / तरितास्वः
तरीतास्मः / तरितास्मः