तृह् धातुरूपाणि - तृहूँ हिंसार्थः - तुदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तृहेत् / तृहेद्
तृहेताम्
तृहेयुः
मध्यम
तृहेः
तृहेतम्
तृहेत
उत्तम
तृहेयम्
तृहेव
तृहेम