तृम्फ् धातुरूपाणि - तृम्फँ तृप्तौ इत्येके - तुदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तृम्फेत् / तृम्फेद्
तृम्फेताम्
तृम्फेयुः
मध्यम
तृम्फेः
तृम्फेतम्
तृम्फेत
उत्तम
तृम्फेयम्
तृम्फेव
तृम्फेम