तृम्फ् धातुरूपाणि - तृम्फँ तृप्तौ इत्येके - तुदादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तृम्फतात् / तृम्फताद् / तृम्फतु
तृम्फताम्
तृम्फन्तु
मध्यम
तृम्फतात् / तृम्फताद् / तृम्फ
तृम्फतम्
तृम्फत
उत्तम
तृम्फाणि
तृम्फाव
तृम्फाम