तृम्फ् धातुरूपाणि - तृम्फँ तृप्तौ इत्येके - तुदादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तृफ्यात् / तृफ्याद्
तृफ्यास्ताम्
तृफ्यासुः
मध्यम
तृफ्याः
तृफ्यास्तम्
तृफ्यास्त
उत्तम
तृफ्यासम्
तृफ्यास्व
तृफ्यास्म