तृफ् धातुरूपाणि - तृफँ तृप्तौ इत्येके - तुदादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तृफतात् / तृफताद् / तृफतु
तृफताम्
तृफन्तु
मध्यम
तृफतात् / तृफताद् / तृफ
तृफतम्
तृफत
उत्तम
तृफाणि
तृफाव
तृफाम