तृण् धातुरूपाणि - तृणुँ अदने - तनादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्णुते
तर्ण्वाते
तर्ण्वते
मध्यम
तर्णुषे
तर्ण्वाथे
तर्णुध्वे
उत्तम
तर्ण्वे
तर्णुवहे
तर्णुमहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ततृणे
ततृणाते
ततृणिरे
मध्यम
ततृणिषे
ततृणाथे
ततृणिध्वे
उत्तम
ततृणे
ततृणिवहे
ततृणिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्णिता
तर्णितारौ
तर्णितारः
मध्यम
तर्णितासे
तर्णितासाथे
तर्णिताध्वे
उत्तम
तर्णिताहे
तर्णितास्वहे
तर्णितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्णिष्यते
तर्णिष्येते
तर्णिष्यन्ते
मध्यम
तर्णिष्यसे
तर्णिष्येथे
तर्णिष्यध्वे
उत्तम
तर्णिष्ये
तर्णिष्यावहे
तर्णिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तर्णुताम्
तर्ण्वाताम्
तर्ण्वताम्
मध्यम
तर्णुष्व
तर्ण्वाथाम्
तर्णुध्वम्
उत्तम
तर्णवै
तर्णवावहै
तर्णवामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतर्णुत
अतर्ण्वाताम्
अतर्ण्वत
मध्यम
अतर्णुथाः
अतर्ण्वाथाम्
अतर्णुध्वम्
उत्तम
अतर्ण्वि
अतर्णुवहि
अतर्णुमहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तर्ण्वीत
तर्ण्वीयाताम्
तर्ण्वीरन्
मध्यम
तर्ण्वीथाः
तर्ण्वीयाथाम्
तर्ण्वीध्वम्
उत्तम
तर्ण्वीय
तर्ण्वीवहि
तर्ण्वीमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तर्णिषीष्ट
तर्णिषीयास्ताम्
तर्णिषीरन्
मध्यम
तर्णिषीष्ठाः
तर्णिषीयास्थाम्
तर्णिषीध्वम्
उत्तम
तर्णिषीय
तर्णिषीवहि
तर्णिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतृत / अतर्णिष्ट
अतर्णिषाताम्
अतर्णिषत
मध्यम
अतृथाः / अतर्णिष्ठाः
अतर्णिषाथाम्
अतर्णिढ्वम्
उत्तम
अतर्णिषि
अतर्णिष्वहि
अतर्णिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतर्णिष्यत
अतर्णिष्येताम्
अतर्णिष्यन्त
मध्यम
अतर्णिष्यथाः
अतर्णिष्येथाम्
अतर्णिष्यध्वम्
उत्तम
अतर्णिष्ये
अतर्णिष्यावहि
अतर्णिष्यामहि