तु धातुरूपाणि - तु गतिवृद्धिहिंसासु वृद्ध्यर्थः इति सौत्रो धातुः - अदादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
तवीति / तौति
तुवीतः / तुतः
तुवति
मध्यम
तवीषि / तौषि
तुवीथः / तुथः
तुवीथ / तुथ
उत्तम
तवीमि / तौमि
तुवीवः / तुवः
तुवीमः / तुमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
तुताव
तुतुवतुः
तुतुवुः
मध्यम
तुतविथ
तुतुवथुः
तुतुव
उत्तम
तुतव / तुताव
तुतुविव
तुतुविम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
तविता
तवितारौ
तवितारः
मध्यम
तवितासि
तवितास्थः
तवितास्थ
उत्तम
तवितास्मि
तवितास्वः
तवितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
तविष्यति
तविष्यतः
तविष्यन्ति
मध्यम
तविष्यसि
तविष्यथः
तविष्यथ
उत्तम
तविष्यामि
तविष्यावः
तविष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
तुवीतात् / तुवीताद् / तुतात् / तुताद् / तवीतु / तौतु
तुवीताम् / तुताम्
तुवतु
मध्यम
तुवीतात् / तुवीताद् / तुतात् / तुताद् / तुवीहि / तुहि
तुवीतम् / तुतम्
तुवीत / तुत
उत्तम
तवानि
तवाव
तवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतवीत् / अतवीद् / अतौत् / अतौद्
अतुवीताम् / अतुताम्
अतवुः
मध्यम
अतवीः / अतौः
अतुवीतम् / अतुतम्
अतुवीत / अतुत
उत्तम
अतवम्
अतुवीव / अतुव
अतुवीम / अतुम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तुवीयात् / तुवीयाद् / तुयात् / तुयाद्
तुवीयाताम् / तुयाताम्
तुवीयुः / तुयुः
मध्यम
तुवीयाः / तुयाः
तुवीयातम् / तुयातम्
तुवीयात / तुयात
उत्तम
तुवीयाम् / तुयाम्
तुवीयाव / तुयाव
तुवीयाम / तुयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
तूयात् / तूयाद्
तूयास्ताम्
तूयासुः
मध्यम
तूयाः
तूयास्तम्
तूयास्त
उत्तम
तूयासम्
तूयास्व
तूयास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतावीत् / अतावीद्
अताविष्टाम्
अताविषुः
मध्यम
अतावीः
अताविष्टम्
अताविष्ट
उत्तम
अताविषम्
अताविष्व
अताविष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अतविष्यत् / अतविष्यद्
अतविष्यताम्
अतविष्यन्
मध्यम
अतविष्यः
अतविष्यतम्
अतविष्यत
उत्तम
अतविष्यम्
अतविष्याव
अतविष्याम