तुष् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

तुषँ प्रीतौ - दिवादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तुष्येत् / तुष्येद्
तुष्येताम्
तुष्येयुः
मध्यम
तुष्येः
तुष्येतम्
तुष्येत
उत्तम
तुष्येयम्
तुष्येव
तुष्येम