तुत्थ धातुरूपाणि - तुत्थ आवरणे - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तुत्थयाञ्चक्रे / तुत्थयांचक्रे / तुत्थयाम्बभूवे / तुत्थयांबभूवे / तुत्थयामाहे / तुत्थाञ्चक्रे / तुत्थांचक्रे / तुत्थाम्बभूवे / तुत्थांबभूवे / तुत्थामाहे
तुत्थयाञ्चक्राते / तुत्थयांचक्राते / तुत्थयाम्बभूवाते / तुत्थयांबभूवाते / तुत्थयामासाते / तुत्थाञ्चक्राते / तुत्थांचक्राते / तुत्थाम्बभूवाते / तुत्थांबभूवाते / तुत्थामासाते
तुत्थयाञ्चक्रिरे / तुत्थयांचक्रिरे / तुत्थयाम्बभूविरे / तुत्थयांबभूविरे / तुत्थयामासिरे / तुत्थाञ्चक्रिरे / तुत्थांचक्रिरे / तुत्थाम्बभूविरे / तुत्थांबभूविरे / तुत्थामासिरे
मध्यम
तुत्थयाञ्चकृषे / तुत्थयांचकृषे / तुत्थयाम्बभूविषे / तुत्थयांबभूविषे / तुत्थयामासिषे / तुत्थाञ्चकृषे / तुत्थांचकृषे / तुत्थाम्बभूविषे / तुत्थांबभूविषे / तुत्थामासिषे
तुत्थयाञ्चक्राथे / तुत्थयांचक्राथे / तुत्थयाम्बभूवाथे / तुत्थयांबभूवाथे / तुत्थयामासाथे / तुत्थाञ्चक्राथे / तुत्थांचक्राथे / तुत्थाम्बभूवाथे / तुत्थांबभूवाथे / तुत्थामासाथे
तुत्थयाञ्चकृढ्वे / तुत्थयांचकृढ्वे / तुत्थयाम्बभूविध्वे / तुत्थयांबभूविध्वे / तुत्थयाम्बभूविढ्वे / तुत्थयांबभूविढ्वे / तुत्थयामासिध्वे / तुत्थाञ्चकृढ्वे / तुत्थांचकृढ्वे / तुत्थाम्बभूविध्वे / तुत्थांबभूविध्वे / तुत्थाम्बभूविढ्वे / तुत्थांबभूविढ्वे / तुत्थामासिध्वे
उत्तम
तुत्थयाञ्चक्रे / तुत्थयांचक्रे / तुत्थयाम्बभूवे / तुत्थयांबभूवे / तुत्थयामाहे / तुत्थाञ्चक्रे / तुत्थांचक्रे / तुत्थाम्बभूवे / तुत्थांबभूवे / तुत्थामाहे
तुत्थयाञ्चकृवहे / तुत्थयांचकृवहे / तुत्थयाम्बभूविवहे / तुत्थयांबभूविवहे / तुत्थयामासिवहे / तुत्थाञ्चकृवहे / तुत्थांचकृवहे / तुत्थाम्बभूविवहे / तुत्थांबभूविवहे / तुत्थामासिवहे
तुत्थयाञ्चकृमहे / तुत्थयांचकृमहे / तुत्थयाम्बभूविमहे / तुत्थयांबभूविमहे / तुत्थयामासिमहे / तुत्थाञ्चकृमहे / तुत्थांचकृमहे / तुत्थाम्बभूविमहे / तुत्थांबभूविमहे / तुत्थामासिमहे